Surya Prarthana - Sanjeev Abhyankar
С переводом

Surya Prarthana - Sanjeev Abhyankar

Год
2015
Язык
`Inglés`
Длительность
187690

A continuación la letra de la canción Surya Prarthana Artista: Sanjeev Abhyankar Con traducción

Letra " Surya Prarthana "

Texto original con traducción

Surya Prarthana

Sanjeev Abhyankar

Оригинальный текст

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥

Aadi-Deva Namastubhyam Prasiida Mama Bhaaskara |

Divaakara Namastubhyam Prabhaakara Namostu Te ||1||

1.1: (Salutations to Sri Suryadeva) My Salutations to You O Adideva

(the first God),

Please be gracious to me O Bhaskara (the Shining One),

1.2: My Salutations to You, O Divakara (the maker of the Day),

and again Salutations to You, O Prabhakara (the maker of Light).

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।

श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥

Sapta-Ashva-Ratham-Aaruuddham Pracannddam Kashyapa-atmajam |

Shveta-Padma-Dharam Devam Tam Suuryam Prannamaamy-Aham ||2||

2.1: (Salutations to Sri Suryadeva) You are mounted on a

Chariotdriven by seven Horses,

You are excessively Energetic and the Son of sage Kashyapa,

2.2: You are the Deva Who holds a White

Lotus (in Your Hand);

I Salute You, O Suryadeva.

लोहितं रथमारूढं सर्वलोकपितामहम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥

Lohitam Ratham-Aaruuddham Sarva-Loka-Pitaamaham |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||3||

3.1: (Salutations to Sri Suryadeva) You are Reddish in colour,

and mounted on a Chariot;

You are the Grandfather of all

persons (being the Adideva, the first God),

3.2: You are the Deva Who removes great Sins from our

minds (by Your Illumination);

I Salute You, O Suryadeva.

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥

Trai-Gunnyam Ca Mahaa-Shuuram Brahma-Vissnnu-Maheshvaram |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||4||

4.1: (Salutations to Sri Suryadeva) You are the Heroic One having the

Three Gunas of Brahma, Vishnu and Maheswara (i.e.

Qualities of Creation, Sustenance and Dissolution),

4.2: You are the Deva Who removes great Sins from our

minds (by Your Illumination);

I salute You, O Suryadeva.

बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।

प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥

Brmhitam Tejah-Pun.jam Ca Vaayum-Aakaashameva Ca |

Prabhum Ca Sarva-Lokaanaam Tam Suuryam Prannamaamy-Aham ||5||

5.1: (Salutations to Sri Suryadeva) You are a massively Enlarged Mass

of Fiery Energy, which (i.e.

that energy) pervades everywhere like Vayu (Air) and Akasha (Sky),

5.2: You are the Lord of all the Worlds, I salute You, O Suryadeva.

बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।

एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥

Bandhuka-Pusspa-Sangkaasham Haara-Kunnddala-Bhuussitam |

Eka-Cakra-Dharam Devam Tam Suuryam Prannamaamy-Aham ||6||

6.1: (Salutations to Sri Suryadeva) You appear beautiful like a

Red Hibiscus Flower and You are adorned with Garland and Ear-Rings,

6.2: You are the Deva Who holds a

Discus in one Hand;

I saluteYou, O Suryadeva.

तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥

Tam Suuryam Jagat-Kartaaram Mahaa-Tejah Pradiipanam |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||7||

7.1: (Salutations to Sri Suryadeva) You,

O Suryadeva are the Agent behind the World (i.e.

Who gives energy for action to everyone),

You enliven others with great Energy

(and thus imparting the ability to work),

7.2: You are the Deva Who removes great Sins from our

minds (by Your Illumination);

I salute You, O Suryadeva.

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

Tam Suuryam Jagataam Naatham Jnyaana-Vijnyaana-Mokssadam |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||8||

Перевод песни

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥

Aadi-Deva Namastubhyam Prasiida Mama Bhaaskara |

Divaakara Namastubhyam Prabhaakara Namostu Te ||1||

1.1: (Saludos a Sri Suryadeva) Mis saludos a Ti, oh Adideva

(el primer Dios),

Por favor, ten piedad de mí, oh Bhaskara (el Resplandeciente),

1.2: Mis saludos a Ti, oh Divakara (el hacedor del Día),

y de nuevo Saludos a Ti, O Prabhakara (el hacedor de la Luz).

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।

श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥

Sapta-Ashva-Ratham-Aaruuddham Pracannddam Kashyapa-atmajam |

Shveta-Padma-Dharam Devam Tam Suuryam Prannamaamy-Aham ||2||

2.1: (Saludos a Sri Suryadeva) Estás montado en un

carro conducido por siete caballos,

Eres excesivamente Energético y el Hijo del sabio Kashyapa,

2.2: Tú eres el Deva que sostiene un Blanco

Loto (en Tu Mano);

Te saludo, oh Suryadeva.

लोहितं रथमारूढं सर्वलोकपितामहम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥

Lohitam Ratham-Aaruuddham Sarva-Loka-Pitaamaham |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||3||

3.1: (Saludos a Sri Suryadeva) Eres de color rojizo,

y montado en un carro;

Eres el abuelo de todos

personas (siendo el Asideva, el primer Dios),

3.2: Tú eres el Deva que quita los grandes pecados de nuestro

mentes (por Tu Iluminación);

Te saludo, oh Suryadeva.

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥

Trai-Gunnyam Ca Mahaa-Shuram Brahma-Vissnnu-Maheshvaram |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||4||

4.1: (Saludos a Sri Suryadeva) Tú eres el Heroico que tiene el

Tres Gunas de Brahma, Vishnu y Maheswara (es decir,

Cualidades de Creación, Sustento y Disolución),

4.2: Tú eres el Deva que quita los grandes pecados de nuestro

mentes (por Tu Iluminación);

Te saludo, oh Suryadeva.

बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।

प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥्

Brmhitam Tejah-Pun.jam Ca Vaayum-Aakaashameva Ca |

Prabhum Ca Sarva-Lokaanaam Tam Suuryam Prannamaamy-Aham ||5||

5.1: (Saludos a Sri Suryadeva) Eres una Misa masivamente Ampliada

de Fiery Energy, que (es decir,

esa energía) impregna todas partes como Vayu (Aire) y Akasha (Cielo),

5.2: Tú eres el Señor de todos los mundos, te saludo, oh Suryadeva.

बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।

एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥

Bandhuka-Pusspa-Sangkaasham Haara-Kunnddala-Bhuussitam |

Eka-Cakra-Dharam Devam Tam Suuryam Prannamaamy-Aham ||6||

6.1: (Saludos a Sri Suryadeva) Pareces hermoso como un

Flor de Hibisco Rojo y Tú estás adornado con Guirnalda y Aretes,

6.2: Tú eres el Deva que sostiene un

disco en una mano;

Te saludo, oh Suryadeva.

Ver más

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥

Tam Suuryam Jagat-Kartaaram Mahaa-Tejah Pradiipanam |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||7||

7.1: (Saludos a Sri Suryadeva) Tú,

O Suryadeva es el Agente detrás del Mundo (es decir,

Quien da energía para la acción a todos),

Animas a otros con gran Energía

(y así impartir la capacidad de trabajar),

7.2: Tú eres el Deva que quita los grandes pecados de nuestro

mentes (por Tu Iluminación);

Te saludo, oh Suryadeva.

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

Tam Suuryam Jagataam Naatham Jnyaana-Vijnyaana-Mokssadam |

Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||8||

Más de 2 millones de letras

Canciones en diferentes idiomas

Traducciones

Traducciones de alta calidad a todos los idiomas

Búsqueda rápida

Encuentra los textos que necesitas en segundos